Watch, Listen, Read, Reflect, Realize

CM Noida – Vedic Chanting Training 2025





rel=”stylesheet”>
चिन्मय मिशन नोएडा – वेद पाठ अभ्यास २०२५


चिन्मय मिशन नोएडा

वेद पाठ अभ्यास २०२५

भाग १

ॐ स॒ह ना॑ववतु। स॒ह नौ॑ भुनक्तु। स॒ह वी॒र्यं॑ करवावहै। ते॒ज॒स्वि-ना॒वधी॑तमस्तु॒ मा वि॑द्विषा॒वहै᳚ ॥

ॐ शान्तिः॒ शान्तिः॒ शान्तिः॑ ॥

स्वर​

1. ॐ नम॒: शिवाय॑

– ॐ, न, शि, वा — उदात्त

– म॒ — अनुदात्त

– य॑ — स्वरित

2. ॐ नमः॑ शिवाय

– मः॑ — स्वरित

3. ॐ नमः शिवा॒य

– वा॒ — अनुदात्त

4. ॐ नमः शिवाय॒

– य॒ – अनुदात्त

5. ॐ नमः शिवा᳚य

– वा᳚ — दीर्घ स्वरित

ॐ ग॒णानां᳚ त्वा ग॒णप॑तिगं᳭ हवामहे क॒विं क॑वी॒नामु॑प॒मश्र॑वस्तमम᳭ ।

ज्ये॒ष्ठ॒राजं॒ ब्रह्म॑णां ब्रह्मणस्पत॒ आ नः॑ शृ॒ण्वन्नू॒तिभिः॑ सीद॒ साद॑नम᳭ ॥

हं॒स॒ हं॒साय॑ वि॒द्महे॑ परमहं॒साय॑ धीमहि ।

तन्नो॑ हंसः प्रचो॒दया᳚त् ॥

त्र्य॑म्बकं यजामहे सुग॒न्धिं पु॑ष्टि॒वर्ध॑नम् ।

उ॒र्वा॒रु॒कमि॑व॒ बन्ध॑नान्मृ॒त्योर्मु॑क्षीय॒ माऽमृता᳚त् ।

ॐ पूर्ण॒मदः॒ पूर्ण॒मिदं॒ पूर्णा॒त्पूर्ण॒मुद॒च्यते। पूर्ण॒स्य पूर्ण॒मादा॒य पूर्ण॒मेवावशि॒ष्यते।

ॐ शा॒न्तिः शा॒न्तिः शा॒न्तिः ॥

ॐ न कर्म॑णा न प्र॒जया॒ धने॑न॒ त्यागे॑नैके अमृत॒त्व ​मा॑न॒शुः।

परे॑ण॒ नाकं॒ निहि॑तं॒ गुहा॑यां वि॒भ्राजदे॒ तद्यत॑यो वि॒शन्ति॑।

वे॒दा॒न्त॒ वि॒ज्ञान॒ सुनि॑श्चिता॒र्था स्संन्या॑स यो॒गाद्यत॑य श्शुध्द॒सत्त्वा᳚:।

ते ब्र॑ह्मलो॒के तु॒ परा᳚न्त​काले॒ परा॑मृता॒त् प​रि॑मुच्यन्ति॒ सर्वे ᳚।

द॒ह्रं॒ वि॒पा॒पं प॒रमे᳚ऽश्म​भूतं॒ यत्पु॑ण्डरी॒कं पु॒रम॑ध्यस॒ग्ग्॒स्थम्।

त॒त्रा॒पि॒ द॒ह्रं ग॒गनं॑ विशोक॒ स्तस्मि॑न् यद॒न्तस्तदुपा॑सित॒व्यम्।

यो वेदादौ स्व॑रः प्रो॒क्तो॒ वे॒दान्ते॑ च प्र॒तिष्ठि॑तः।

तस्य॑ प्र॒कृति॑ लीन॒स्य॒ यः॒ पर॑स्स म॒हेश्व॑रः॥