rel=”stylesheet”>
चिन्मय मिशन नोएडा
वेद पाठ अभ्यास २०२५
भाग १
ॐ स॒ह ना॑ववतु। स॒ह नौ॑ भुनक्तु। स॒ह वी॒र्यं॑ करवावहै। ते॒ज॒स्वि-ना॒वधी॑तमस्तु॒ मा वि॑द्विषा॒वहै᳚ ॥
ॐ शान्तिः॒ शान्तिः॒ शान्तिः॑ ॥
स्वर
1. ॐ नम॒: शिवाय॑
– ॐ, न, शि, वा — उदात्त
– म॒ — अनुदात्त
– य॑ — स्वरित
2. ॐ नमः॑ शिवाय
– मः॑ — स्वरित
3. ॐ नमः शिवा॒य
– वा॒ — अनुदात्त
4. ॐ नमः शिवाय॒
– य॒ – अनुदात्त
5. ॐ नमः शिवा᳚य
– वा᳚ — दीर्घ स्वरित
ॐ ग॒णानां᳚ त्वा ग॒णप॑तिगं᳭ हवामहे क॒विं क॑वी॒नामु॑प॒मश्र॑वस्तमम᳭ ।
ज्ये॒ष्ठ॒राजं॒ ब्रह्म॑णां ब्रह्मणस्पत॒ आ नः॑ शृ॒ण्वन्नू॒तिभिः॑ सीद॒ साद॑नम᳭ ॥
हं॒स॒ हं॒साय॑ वि॒द्महे॑ परमहं॒साय॑ धीमहि ।
तन्नो॑ हंसः प्रचो॒दया᳚त् ॥
त्र्य॑म्बकं यजामहे सुग॒न्धिं पु॑ष्टि॒वर्ध॑नम् ।
उ॒र्वा॒रु॒कमि॑व॒ बन्ध॑नान्मृ॒त्योर्मु॑क्षीय॒ माऽमृता᳚त् ।
ॐ पूर्ण॒मदः॒ पूर्ण॒मिदं॒ पूर्णा॒त्पूर्ण॒मुद॒च्यते। पूर्ण॒स्य पूर्ण॒मादा॒य पूर्ण॒मेवावशि॒ष्यते।
ॐ शा॒न्तिः शा॒न्तिः शा॒न्तिः ॥
ॐ न कर्म॑णा न प्र॒जया॒ धने॑न॒ त्यागे॑नैके अमृत॒त्व मा॑न॒शुः।
परे॑ण॒ नाकं॒ निहि॑तं॒ गुहा॑यां वि॒भ्राजदे॒ तद्यत॑यो वि॒शन्ति॑।
वे॒दा॒न्त॒ वि॒ज्ञान॒ सुनि॑श्चिता॒र्था स्संन्या॑स यो॒गाद्यत॑य श्शुध्द॒सत्त्वा᳚:।
ते ब्र॑ह्मलो॒के तु॒ परा᳚न्तकाले॒ परा॑मृता॒त् परि॑मुच्यन्ति॒ सर्वे ᳚।
द॒ह्रं॒ वि॒पा॒पं प॒रमे᳚ऽश्मभूतं॒ यत्पु॑ण्डरी॒कं पु॒रम॑ध्यस॒ग्ग्॒स्थम्।
त॒त्रा॒पि॒ द॒ह्रं ग॒गनं॑ विशोक॒ स्तस्मि॑न् यद॒न्तस्तदुपा॑सित॒व्यम्।
यो वेदादौ स्व॑रः प्रो॒क्तो॒ वे॒दान्ते॑ च प्र॒तिष्ठि॑तः।
तस्य॑ प्र॒कृति॑ लीन॒स्य॒ यः॒ पर॑स्स म॒हेश्व॑रः॥